Declension table of ?kṛkala

Deva

MasculineSingularDualPlural
Nominativekṛkalaḥ kṛkalau kṛkalāḥ
Vocativekṛkala kṛkalau kṛkalāḥ
Accusativekṛkalam kṛkalau kṛkalān
Instrumentalkṛkalena kṛkalābhyām kṛkalaiḥ kṛkalebhiḥ
Dativekṛkalāya kṛkalābhyām kṛkalebhyaḥ
Ablativekṛkalāt kṛkalābhyām kṛkalebhyaḥ
Genitivekṛkalasya kṛkalayoḥ kṛkalānām
Locativekṛkale kṛkalayoḥ kṛkaleṣu

Compound kṛkala -

Adverb -kṛkalam -kṛkalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria