Declension table of ?kṛkāṭikā

Deva

FeminineSingularDualPlural
Nominativekṛkāṭikā kṛkāṭike kṛkāṭikāḥ
Vocativekṛkāṭike kṛkāṭike kṛkāṭikāḥ
Accusativekṛkāṭikām kṛkāṭike kṛkāṭikāḥ
Instrumentalkṛkāṭikayā kṛkāṭikābhyām kṛkāṭikābhiḥ
Dativekṛkāṭikāyai kṛkāṭikābhyām kṛkāṭikābhyaḥ
Ablativekṛkāṭikāyāḥ kṛkāṭikābhyām kṛkāṭikābhyaḥ
Genitivekṛkāṭikāyāḥ kṛkāṭikayoḥ kṛkāṭikānām
Locativekṛkāṭikāyām kṛkāṭikayoḥ kṛkāṭikāsu

Adverb -kṛkāṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria