Declension table of ?kṛkāṭī

Deva

FeminineSingularDualPlural
Nominativekṛkāṭī kṛkāṭyau kṛkāṭyaḥ
Vocativekṛkāṭi kṛkāṭyau kṛkāṭyaḥ
Accusativekṛkāṭīm kṛkāṭyau kṛkāṭīḥ
Instrumentalkṛkāṭyā kṛkāṭībhyām kṛkāṭībhiḥ
Dativekṛkāṭyai kṛkāṭībhyām kṛkāṭībhyaḥ
Ablativekṛkāṭyāḥ kṛkāṭībhyām kṛkāṭībhyaḥ
Genitivekṛkāṭyāḥ kṛkāṭyoḥ kṛkāṭīnām
Locativekṛkāṭyām kṛkāṭyoḥ kṛkāṭīṣu

Compound kṛkāṭi - kṛkāṭī -

Adverb -kṛkāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria