Declension table of ?kṛkāṭa

Deva

NeuterSingularDualPlural
Nominativekṛkāṭam kṛkāṭe kṛkāṭāni
Vocativekṛkāṭa kṛkāṭe kṛkāṭāni
Accusativekṛkāṭam kṛkāṭe kṛkāṭāni
Instrumentalkṛkāṭena kṛkāṭābhyām kṛkāṭaiḥ
Dativekṛkāṭāya kṛkāṭābhyām kṛkāṭebhyaḥ
Ablativekṛkāṭāt kṛkāṭābhyām kṛkāṭebhyaḥ
Genitivekṛkāṭasya kṛkāṭayoḥ kṛkāṭānām
Locativekṛkāṭe kṛkāṭayoḥ kṛkāṭeṣu

Compound kṛkāṭa -

Adverb -kṛkāṭam -kṛkāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria