Declension table of ?kṛkaṇīya

Deva

MasculineSingularDualPlural
Nominativekṛkaṇīyaḥ kṛkaṇīyau kṛkaṇīyāḥ
Vocativekṛkaṇīya kṛkaṇīyau kṛkaṇīyāḥ
Accusativekṛkaṇīyam kṛkaṇīyau kṛkaṇīyān
Instrumentalkṛkaṇīyena kṛkaṇīyābhyām kṛkaṇīyaiḥ kṛkaṇīyebhiḥ
Dativekṛkaṇīyāya kṛkaṇīyābhyām kṛkaṇīyebhyaḥ
Ablativekṛkaṇīyāt kṛkaṇīyābhyām kṛkaṇīyebhyaḥ
Genitivekṛkaṇīyasya kṛkaṇīyayoḥ kṛkaṇīyānām
Locativekṛkaṇīye kṛkaṇīyayoḥ kṛkaṇīyeṣu

Compound kṛkaṇīya -

Adverb -kṛkaṇīyam -kṛkaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria