Declension table of ?kṛkaṇeyu

Deva

MasculineSingularDualPlural
Nominativekṛkaṇeyuḥ kṛkaṇeyū kṛkaṇeyavaḥ
Vocativekṛkaṇeyo kṛkaṇeyū kṛkaṇeyavaḥ
Accusativekṛkaṇeyum kṛkaṇeyū kṛkaṇeyūn
Instrumentalkṛkaṇeyunā kṛkaṇeyubhyām kṛkaṇeyubhiḥ
Dativekṛkaṇeyave kṛkaṇeyubhyām kṛkaṇeyubhyaḥ
Ablativekṛkaṇeyoḥ kṛkaṇeyubhyām kṛkaṇeyubhyaḥ
Genitivekṛkaṇeyoḥ kṛkaṇeyvoḥ kṛkaṇeyūnām
Locativekṛkaṇeyau kṛkaṇeyvoḥ kṛkaṇeyuṣu

Compound kṛkaṇeyu -

Adverb -kṛkaṇeyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria