Declension table of ?kṛkaṇṭhaka

Deva

MasculineSingularDualPlural
Nominativekṛkaṇṭhakaḥ kṛkaṇṭhakau kṛkaṇṭhakāḥ
Vocativekṛkaṇṭhaka kṛkaṇṭhakau kṛkaṇṭhakāḥ
Accusativekṛkaṇṭhakam kṛkaṇṭhakau kṛkaṇṭhakān
Instrumentalkṛkaṇṭhakena kṛkaṇṭhakābhyām kṛkaṇṭhakaiḥ kṛkaṇṭhakebhiḥ
Dativekṛkaṇṭhakāya kṛkaṇṭhakābhyām kṛkaṇṭhakebhyaḥ
Ablativekṛkaṇṭhakāt kṛkaṇṭhakābhyām kṛkaṇṭhakebhyaḥ
Genitivekṛkaṇṭhakasya kṛkaṇṭhakayoḥ kṛkaṇṭhakānām
Locativekṛkaṇṭhake kṛkaṇṭhakayoḥ kṛkaṇṭhakeṣu

Compound kṛkaṇṭhaka -

Adverb -kṛkaṇṭhakam -kṛkaṇṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria