Declension table of ?kṛdhukarṇa

Deva

MasculineSingularDualPlural
Nominativekṛdhukarṇaḥ kṛdhukarṇau kṛdhukarṇāḥ
Vocativekṛdhukarṇa kṛdhukarṇau kṛdhukarṇāḥ
Accusativekṛdhukarṇam kṛdhukarṇau kṛdhukarṇān
Instrumentalkṛdhukarṇena kṛdhukarṇābhyām kṛdhukarṇaiḥ kṛdhukarṇebhiḥ
Dativekṛdhukarṇāya kṛdhukarṇābhyām kṛdhukarṇebhyaḥ
Ablativekṛdhukarṇāt kṛdhukarṇābhyām kṛdhukarṇebhyaḥ
Genitivekṛdhukarṇasya kṛdhukarṇayoḥ kṛdhukarṇānām
Locativekṛdhukarṇe kṛdhukarṇayoḥ kṛdhukarṇeṣu

Compound kṛdhukarṇa -

Adverb -kṛdhukarṇam -kṛdhukarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria