Declension table of ?kṛdhukā

Deva

FeminineSingularDualPlural
Nominativekṛdhukā kṛdhuke kṛdhukāḥ
Vocativekṛdhuke kṛdhuke kṛdhukāḥ
Accusativekṛdhukām kṛdhuke kṛdhukāḥ
Instrumentalkṛdhukayā kṛdhukābhyām kṛdhukābhiḥ
Dativekṛdhukāyai kṛdhukābhyām kṛdhukābhyaḥ
Ablativekṛdhukāyāḥ kṛdhukābhyām kṛdhukābhyaḥ
Genitivekṛdhukāyāḥ kṛdhukayoḥ kṛdhukānām
Locativekṛdhukāyām kṛdhukayoḥ kṛdhukāsu

Adverb -kṛdhukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria