Declension table of ?kṛdhuka

Deva

NeuterSingularDualPlural
Nominativekṛdhukam kṛdhuke kṛdhukāni
Vocativekṛdhuka kṛdhuke kṛdhukāni
Accusativekṛdhukam kṛdhuke kṛdhukāni
Instrumentalkṛdhukena kṛdhukābhyām kṛdhukaiḥ
Dativekṛdhukāya kṛdhukābhyām kṛdhukebhyaḥ
Ablativekṛdhukāt kṛdhukābhyām kṛdhukebhyaḥ
Genitivekṛdhukasya kṛdhukayoḥ kṛdhukānām
Locativekṛdhuke kṛdhukayoḥ kṛdhukeṣu

Compound kṛdhuka -

Adverb -kṛdhukam -kṛdhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria