Declension table of ?kṛdhu

Deva

MasculineSingularDualPlural
Nominativekṛdhuḥ kṛdhū kṛdhavaḥ
Vocativekṛdho kṛdhū kṛdhavaḥ
Accusativekṛdhum kṛdhū kṛdhūn
Instrumentalkṛdhunā kṛdhubhyām kṛdhubhiḥ
Dativekṛdhave kṛdhubhyām kṛdhubhyaḥ
Ablativekṛdhoḥ kṛdhubhyām kṛdhubhyaḥ
Genitivekṛdhoḥ kṛdhvoḥ kṛdhūnām
Locativekṛdhau kṛdhvoḥ kṛdhuṣu

Compound kṛdhu -

Adverb -kṛdhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria