Declension table of ?kṛdara

Deva

NeuterSingularDualPlural
Nominativekṛdaram kṛdare kṛdarāṇi
Vocativekṛdara kṛdare kṛdarāṇi
Accusativekṛdaram kṛdare kṛdarāṇi
Instrumentalkṛdareṇa kṛdarābhyām kṛdaraiḥ
Dativekṛdarāya kṛdarābhyām kṛdarebhyaḥ
Ablativekṛdarāt kṛdarābhyām kṛdarebhyaḥ
Genitivekṛdarasya kṛdarayoḥ kṛdarāṇām
Locativekṛdare kṛdarayoḥ kṛdareṣu

Compound kṛdara -

Adverb -kṛdaram -kṛdarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria