Declension table of ?kṛdara

Deva

MasculineSingularDualPlural
Nominativekṛdaraḥ kṛdarau kṛdarāḥ
Vocativekṛdara kṛdarau kṛdarāḥ
Accusativekṛdaram kṛdarau kṛdarān
Instrumentalkṛdareṇa kṛdarābhyām kṛdaraiḥ kṛdarebhiḥ
Dativekṛdarāya kṛdarābhyām kṛdarebhyaḥ
Ablativekṛdarāt kṛdarābhyām kṛdarebhyaḥ
Genitivekṛdarasya kṛdarayoḥ kṛdarāṇām
Locativekṛdare kṛdarayoḥ kṛdareṣu

Compound kṛdara -

Adverb -kṛdaram -kṛdarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria