Declension table of ?kṛcchrodya

Deva

MasculineSingularDualPlural
Nominativekṛcchrodyaḥ kṛcchrodyau kṛcchrodyāḥ
Vocativekṛcchrodya kṛcchrodyau kṛcchrodyāḥ
Accusativekṛcchrodyam kṛcchrodyau kṛcchrodyān
Instrumentalkṛcchrodyena kṛcchrodyābhyām kṛcchrodyaiḥ kṛcchrodyebhiḥ
Dativekṛcchrodyāya kṛcchrodyābhyām kṛcchrodyebhyaḥ
Ablativekṛcchrodyāt kṛcchrodyābhyām kṛcchrodyebhyaḥ
Genitivekṛcchrodyasya kṛcchrodyayoḥ kṛcchrodyānām
Locativekṛcchrodye kṛcchrodyayoḥ kṛcchrodyeṣu

Compound kṛcchrodya -

Adverb -kṛcchrodyam -kṛcchrodyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria