Declension table of ?kṛcchriṇī

Deva

FeminineSingularDualPlural
Nominativekṛcchriṇī kṛcchriṇyau kṛcchriṇyaḥ
Vocativekṛcchriṇi kṛcchriṇyau kṛcchriṇyaḥ
Accusativekṛcchriṇīm kṛcchriṇyau kṛcchriṇīḥ
Instrumentalkṛcchriṇyā kṛcchriṇībhyām kṛcchriṇībhiḥ
Dativekṛcchriṇyai kṛcchriṇībhyām kṛcchriṇībhyaḥ
Ablativekṛcchriṇyāḥ kṛcchriṇībhyām kṛcchriṇībhyaḥ
Genitivekṛcchriṇyāḥ kṛcchriṇyoḥ kṛcchriṇīnām
Locativekṛcchriṇyām kṛcchriṇyoḥ kṛcchriṇīṣu

Compound kṛcchriṇi - kṛcchriṇī -

Adverb -kṛcchriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria