Declension table of ?kṛcchreśritā

Deva

FeminineSingularDualPlural
Nominativekṛcchreśritā kṛcchreśrite kṛcchreśritāḥ
Vocativekṛcchreśrite kṛcchreśrite kṛcchreśritāḥ
Accusativekṛcchreśritām kṛcchreśrite kṛcchreśritāḥ
Instrumentalkṛcchreśritayā kṛcchreśritābhyām kṛcchreśritābhiḥ
Dativekṛcchreśritāyai kṛcchreśritābhyām kṛcchreśritābhyaḥ
Ablativekṛcchreśritāyāḥ kṛcchreśritābhyām kṛcchreśritābhyaḥ
Genitivekṛcchreśritāyāḥ kṛcchreśritayoḥ kṛcchreśritānām
Locativekṛcchreśritāyām kṛcchreśritayoḥ kṛcchreśritāsu

Adverb -kṛcchreśritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria