Declension table of ?kṛcchravartin

Deva

MasculineSingularDualPlural
Nominativekṛcchravartī kṛcchravartinau kṛcchravartinaḥ
Vocativekṛcchravartin kṛcchravartinau kṛcchravartinaḥ
Accusativekṛcchravartinam kṛcchravartinau kṛcchravartinaḥ
Instrumentalkṛcchravartinā kṛcchravartibhyām kṛcchravartibhiḥ
Dativekṛcchravartine kṛcchravartibhyām kṛcchravartibhyaḥ
Ablativekṛcchravartinaḥ kṛcchravartibhyām kṛcchravartibhyaḥ
Genitivekṛcchravartinaḥ kṛcchravartinoḥ kṛcchravartinām
Locativekṛcchravartini kṛcchravartinoḥ kṛcchravartiṣu

Compound kṛcchravarti -

Adverb -kṛcchravarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria