Declension table of ?kṛcchrasādhyā

Deva

FeminineSingularDualPlural
Nominativekṛcchrasādhyā kṛcchrasādhye kṛcchrasādhyāḥ
Vocativekṛcchrasādhye kṛcchrasādhye kṛcchrasādhyāḥ
Accusativekṛcchrasādhyām kṛcchrasādhye kṛcchrasādhyāḥ
Instrumentalkṛcchrasādhyayā kṛcchrasādhyābhyām kṛcchrasādhyābhiḥ
Dativekṛcchrasādhyāyai kṛcchrasādhyābhyām kṛcchrasādhyābhyaḥ
Ablativekṛcchrasādhyāyāḥ kṛcchrasādhyābhyām kṛcchrasādhyābhyaḥ
Genitivekṛcchrasādhyāyāḥ kṛcchrasādhyayoḥ kṛcchrasādhyānām
Locativekṛcchrasādhyāyām kṛcchrasādhyayoḥ kṛcchrasādhyāsu

Adverb -kṛcchrasādhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria