Declension table of ?kṛcchrasādhya

Deva

NeuterSingularDualPlural
Nominativekṛcchrasādhyam kṛcchrasādhye kṛcchrasādhyāni
Vocativekṛcchrasādhya kṛcchrasādhye kṛcchrasādhyāni
Accusativekṛcchrasādhyam kṛcchrasādhye kṛcchrasādhyāni
Instrumentalkṛcchrasādhyena kṛcchrasādhyābhyām kṛcchrasādhyaiḥ
Dativekṛcchrasādhyāya kṛcchrasādhyābhyām kṛcchrasādhyebhyaḥ
Ablativekṛcchrasādhyāt kṛcchrasādhyābhyām kṛcchrasādhyebhyaḥ
Genitivekṛcchrasādhyasya kṛcchrasādhyayoḥ kṛcchrasādhyānām
Locativekṛcchrasādhye kṛcchrasādhyayoḥ kṛcchrasādhyeṣu

Compound kṛcchrasādhya -

Adverb -kṛcchrasādhyam -kṛcchrasādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria