Declension table of ?kṛcchrasaṃvatsara

Deva

MasculineSingularDualPlural
Nominativekṛcchrasaṃvatsaraḥ kṛcchrasaṃvatsarau kṛcchrasaṃvatsarāḥ
Vocativekṛcchrasaṃvatsara kṛcchrasaṃvatsarau kṛcchrasaṃvatsarāḥ
Accusativekṛcchrasaṃvatsaram kṛcchrasaṃvatsarau kṛcchrasaṃvatsarān
Instrumentalkṛcchrasaṃvatsareṇa kṛcchrasaṃvatsarābhyām kṛcchrasaṃvatsaraiḥ kṛcchrasaṃvatsarebhiḥ
Dativekṛcchrasaṃvatsarāya kṛcchrasaṃvatsarābhyām kṛcchrasaṃvatsarebhyaḥ
Ablativekṛcchrasaṃvatsarāt kṛcchrasaṃvatsarābhyām kṛcchrasaṃvatsarebhyaḥ
Genitivekṛcchrasaṃvatsarasya kṛcchrasaṃvatsarayoḥ kṛcchrasaṃvatsarāṇām
Locativekṛcchrasaṃvatsare kṛcchrasaṃvatsarayoḥ kṛcchrasaṃvatsareṣu

Compound kṛcchrasaṃvatsara -

Adverb -kṛcchrasaṃvatsaram -kṛcchrasaṃvatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria