Declension table of ?kṛcchraprāṇā

Deva

FeminineSingularDualPlural
Nominativekṛcchraprāṇā kṛcchraprāṇe kṛcchraprāṇāḥ
Vocativekṛcchraprāṇe kṛcchraprāṇe kṛcchraprāṇāḥ
Accusativekṛcchraprāṇām kṛcchraprāṇe kṛcchraprāṇāḥ
Instrumentalkṛcchraprāṇayā kṛcchraprāṇābhyām kṛcchraprāṇābhiḥ
Dativekṛcchraprāṇāyai kṛcchraprāṇābhyām kṛcchraprāṇābhyaḥ
Ablativekṛcchraprāṇāyāḥ kṛcchraprāṇābhyām kṛcchraprāṇābhyaḥ
Genitivekṛcchraprāṇāyāḥ kṛcchraprāṇayoḥ kṛcchraprāṇānām
Locativekṛcchraprāṇāyām kṛcchraprāṇayoḥ kṛcchraprāṇāsu

Adverb -kṛcchraprāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria