Declension table of ?kṛcchraprāṇa

Deva

NeuterSingularDualPlural
Nominativekṛcchraprāṇam kṛcchraprāṇe kṛcchraprāṇāni
Vocativekṛcchraprāṇa kṛcchraprāṇe kṛcchraprāṇāni
Accusativekṛcchraprāṇam kṛcchraprāṇe kṛcchraprāṇāni
Instrumentalkṛcchraprāṇena kṛcchraprāṇābhyām kṛcchraprāṇaiḥ
Dativekṛcchraprāṇāya kṛcchraprāṇābhyām kṛcchraprāṇebhyaḥ
Ablativekṛcchraprāṇāt kṛcchraprāṇābhyām kṛcchraprāṇebhyaḥ
Genitivekṛcchraprāṇasya kṛcchraprāṇayoḥ kṛcchraprāṇānām
Locativekṛcchraprāṇe kṛcchraprāṇayoḥ kṛcchraprāṇeṣu

Compound kṛcchraprāṇa -

Adverb -kṛcchraprāṇam -kṛcchraprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria