Declension table of ?kṛcchrakāla

Deva

MasculineSingularDualPlural
Nominativekṛcchrakālaḥ kṛcchrakālau kṛcchrakālāḥ
Vocativekṛcchrakāla kṛcchrakālau kṛcchrakālāḥ
Accusativekṛcchrakālam kṛcchrakālau kṛcchrakālān
Instrumentalkṛcchrakālena kṛcchrakālābhyām kṛcchrakālaiḥ kṛcchrakālebhiḥ
Dativekṛcchrakālāya kṛcchrakālābhyām kṛcchrakālebhyaḥ
Ablativekṛcchrakālāt kṛcchrakālābhyām kṛcchrakālebhyaḥ
Genitivekṛcchrakālasya kṛcchrakālayoḥ kṛcchrakālānām
Locativekṛcchrakāle kṛcchrakālayoḥ kṛcchrakāleṣu

Compound kṛcchrakāla -

Adverb -kṛcchrakālam -kṛcchrakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria