Declension table of ?kṛcchrakṛt

Deva

NeuterSingularDualPlural
Nominativekṛcchrakṛt kṛcchrakṛtī kṛcchrakṛnti
Vocativekṛcchrakṛt kṛcchrakṛtī kṛcchrakṛnti
Accusativekṛcchrakṛt kṛcchrakṛtī kṛcchrakṛnti
Instrumentalkṛcchrakṛtā kṛcchrakṛdbhyām kṛcchrakṛdbhiḥ
Dativekṛcchrakṛte kṛcchrakṛdbhyām kṛcchrakṛdbhyaḥ
Ablativekṛcchrakṛtaḥ kṛcchrakṛdbhyām kṛcchrakṛdbhyaḥ
Genitivekṛcchrakṛtaḥ kṛcchrakṛtoḥ kṛcchrakṛtām
Locativekṛcchrakṛti kṛcchrakṛtoḥ kṛcchrakṛtsu

Compound kṛcchrakṛt -

Adverb -kṛcchrakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria