Declension table of ?kṛcchrakṛt

Deva

MasculineSingularDualPlural
Nominativekṛcchrakṛt kṛcchrakṛtau kṛcchrakṛtaḥ
Vocativekṛcchrakṛt kṛcchrakṛtau kṛcchrakṛtaḥ
Accusativekṛcchrakṛtam kṛcchrakṛtau kṛcchrakṛtaḥ
Instrumentalkṛcchrakṛtā kṛcchrakṛdbhyām kṛcchrakṛdbhiḥ
Dativekṛcchrakṛte kṛcchrakṛdbhyām kṛcchrakṛdbhyaḥ
Ablativekṛcchrakṛtaḥ kṛcchrakṛdbhyām kṛcchrakṛdbhyaḥ
Genitivekṛcchrakṛtaḥ kṛcchrakṛtoḥ kṛcchrakṛtām
Locativekṛcchrakṛti kṛcchrakṛtoḥ kṛcchrakṛtsu

Compound kṛcchrakṛt -

Adverb -kṛcchrakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria