Declension table of ?kṛcchragatā

Deva

FeminineSingularDualPlural
Nominativekṛcchragatā kṛcchragate kṛcchragatāḥ
Vocativekṛcchragate kṛcchragate kṛcchragatāḥ
Accusativekṛcchragatām kṛcchragate kṛcchragatāḥ
Instrumentalkṛcchragatayā kṛcchragatābhyām kṛcchragatābhiḥ
Dativekṛcchragatāyai kṛcchragatābhyām kṛcchragatābhyaḥ
Ablativekṛcchragatāyāḥ kṛcchragatābhyām kṛcchragatābhyaḥ
Genitivekṛcchragatāyāḥ kṛcchragatayoḥ kṛcchragatānām
Locativekṛcchragatāyām kṛcchragatayoḥ kṛcchragatāsu

Adverb -kṛcchragatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria