Declension table of ?kṛcchradvādaśarātra

Deva

MasculineSingularDualPlural
Nominativekṛcchradvādaśarātraḥ kṛcchradvādaśarātrau kṛcchradvādaśarātrāḥ
Vocativekṛcchradvādaśarātra kṛcchradvādaśarātrau kṛcchradvādaśarātrāḥ
Accusativekṛcchradvādaśarātram kṛcchradvādaśarātrau kṛcchradvādaśarātrān
Instrumentalkṛcchradvādaśarātreṇa kṛcchradvādaśarātrābhyām kṛcchradvādaśarātraiḥ kṛcchradvādaśarātrebhiḥ
Dativekṛcchradvādaśarātrāya kṛcchradvādaśarātrābhyām kṛcchradvādaśarātrebhyaḥ
Ablativekṛcchradvādaśarātrāt kṛcchradvādaśarātrābhyām kṛcchradvādaśarātrebhyaḥ
Genitivekṛcchradvādaśarātrasya kṛcchradvādaśarātrayoḥ kṛcchradvādaśarātrāṇām
Locativekṛcchradvādaśarātre kṛcchradvādaśarātrayoḥ kṛcchradvādaśarātreṣu

Compound kṛcchradvādaśarātra -

Adverb -kṛcchradvādaśarātram -kṛcchradvādaśarātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria