Declension table of ?kṛcchrabhojinī

Deva

FeminineSingularDualPlural
Nominativekṛcchrabhojinī kṛcchrabhojinyau kṛcchrabhojinyaḥ
Vocativekṛcchrabhojini kṛcchrabhojinyau kṛcchrabhojinyaḥ
Accusativekṛcchrabhojinīm kṛcchrabhojinyau kṛcchrabhojinīḥ
Instrumentalkṛcchrabhojinyā kṛcchrabhojinībhyām kṛcchrabhojinībhiḥ
Dativekṛcchrabhojinyai kṛcchrabhojinībhyām kṛcchrabhojinībhyaḥ
Ablativekṛcchrabhojinyāḥ kṛcchrabhojinībhyām kṛcchrabhojinībhyaḥ
Genitivekṛcchrabhojinyāḥ kṛcchrabhojinyoḥ kṛcchrabhojinīnām
Locativekṛcchrabhojinyām kṛcchrabhojinyoḥ kṛcchrabhojinīṣu

Compound kṛcchrabhojini - kṛcchrabhojinī -

Adverb -kṛcchrabhojini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria