Declension table of ?kṛcchrabhājā

Deva

FeminineSingularDualPlural
Nominativekṛcchrabhājā kṛcchrabhāje kṛcchrabhājāḥ
Vocativekṛcchrabhāje kṛcchrabhāje kṛcchrabhājāḥ
Accusativekṛcchrabhājām kṛcchrabhāje kṛcchrabhājāḥ
Instrumentalkṛcchrabhājayā kṛcchrabhājābhyām kṛcchrabhājābhiḥ
Dativekṛcchrabhājāyai kṛcchrabhājābhyām kṛcchrabhājābhyaḥ
Ablativekṛcchrabhājāyāḥ kṛcchrabhājābhyām kṛcchrabhājābhyaḥ
Genitivekṛcchrabhājāyāḥ kṛcchrabhājayoḥ kṛcchrabhājānām
Locativekṛcchrabhājāyām kṛcchrabhājayoḥ kṛcchrabhājāsu

Adverb -kṛcchrabhājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria