Declension table of ?kṛcchrabhāj

Deva

MasculineSingularDualPlural
Nominativekṛcchrabhāk kṛcchrabhājau kṛcchrabhājaḥ
Vocativekṛcchrabhāk kṛcchrabhājau kṛcchrabhājaḥ
Accusativekṛcchrabhājam kṛcchrabhājau kṛcchrabhājaḥ
Instrumentalkṛcchrabhājā kṛcchrabhāgbhyām kṛcchrabhāgbhiḥ
Dativekṛcchrabhāje kṛcchrabhāgbhyām kṛcchrabhāgbhyaḥ
Ablativekṛcchrabhājaḥ kṛcchrabhāgbhyām kṛcchrabhāgbhyaḥ
Genitivekṛcchrabhājaḥ kṛcchrabhājoḥ kṛcchrabhājām
Locativekṛcchrabhāji kṛcchrabhājoḥ kṛcchrabhākṣu

Compound kṛcchrabhāk -

Adverb -kṛcchrabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria