Declension table of ?kṛcchrāpta

Deva

NeuterSingularDualPlural
Nominativekṛcchrāptam kṛcchrāpte kṛcchrāptāni
Vocativekṛcchrāpta kṛcchrāpte kṛcchrāptāni
Accusativekṛcchrāptam kṛcchrāpte kṛcchrāptāni
Instrumentalkṛcchrāptena kṛcchrāptābhyām kṛcchrāptaiḥ
Dativekṛcchrāptāya kṛcchrāptābhyām kṛcchrāptebhyaḥ
Ablativekṛcchrāptāt kṛcchrāptābhyām kṛcchrāptebhyaḥ
Genitivekṛcchrāptasya kṛcchrāptayoḥ kṛcchrāptānām
Locativekṛcchrāpte kṛcchrāptayoḥ kṛcchrāpteṣu

Compound kṛcchrāpta -

Adverb -kṛcchrāptam -kṛcchrāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria