Declension table of ?kṛcchrāpta

Deva

MasculineSingularDualPlural
Nominativekṛcchrāptaḥ kṛcchrāptau kṛcchrāptāḥ
Vocativekṛcchrāpta kṛcchrāptau kṛcchrāptāḥ
Accusativekṛcchrāptam kṛcchrāptau kṛcchrāptān
Instrumentalkṛcchrāptena kṛcchrāptābhyām kṛcchrāptaiḥ kṛcchrāptebhiḥ
Dativekṛcchrāptāya kṛcchrāptābhyām kṛcchrāptebhyaḥ
Ablativekṛcchrāptāt kṛcchrāptābhyām kṛcchrāptebhyaḥ
Genitivekṛcchrāptasya kṛcchrāptayoḥ kṛcchrāptānām
Locativekṛcchrāpte kṛcchrāptayoḥ kṛcchrāpteṣu

Compound kṛcchrāpta -

Adverb -kṛcchrāptam -kṛcchrāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria