Declension table of ?kṛcchrābda

Deva

MasculineSingularDualPlural
Nominativekṛcchrābdaḥ kṛcchrābdau kṛcchrābdāḥ
Vocativekṛcchrābda kṛcchrābdau kṛcchrābdāḥ
Accusativekṛcchrābdam kṛcchrābdau kṛcchrābdān
Instrumentalkṛcchrābdena kṛcchrābdābhyām kṛcchrābdaiḥ kṛcchrābdebhiḥ
Dativekṛcchrābdāya kṛcchrābdābhyām kṛcchrābdebhyaḥ
Ablativekṛcchrābdāt kṛcchrābdābhyām kṛcchrābdebhyaḥ
Genitivekṛcchrābdasya kṛcchrābdayoḥ kṛcchrābdānām
Locativekṛcchrābde kṛcchrābdayoḥ kṛcchrābdeṣu

Compound kṛcchrābda -

Adverb -kṛcchrābdam -kṛcchrābdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria