Declension table of ?kṛṣyakāra

Deva

MasculineSingularDualPlural
Nominativekṛṣyakāraḥ kṛṣyakārau kṛṣyakārāḥ
Vocativekṛṣyakāra kṛṣyakārau kṛṣyakārāḥ
Accusativekṛṣyakāram kṛṣyakārau kṛṣyakārān
Instrumentalkṛṣyakāreṇa kṛṣyakārābhyām kṛṣyakāraiḥ kṛṣyakārebhiḥ
Dativekṛṣyakārāya kṛṣyakārābhyām kṛṣyakārebhyaḥ
Ablativekṛṣyakārāt kṛṣyakārābhyām kṛṣyakārebhyaḥ
Genitivekṛṣyakārasya kṛṣyakārayoḥ kṛṣyakārāṇām
Locativekṛṣyakāre kṛṣyakārayoḥ kṛṣyakāreṣu

Compound kṛṣyakāra -

Adverb -kṛṣyakāram -kṛṣyakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria