Declension table of ?kṛṣya

Deva

NeuterSingularDualPlural
Nominativekṛṣyam kṛṣye kṛṣyāṇi
Vocativekṛṣya kṛṣye kṛṣyāṇi
Accusativekṛṣyam kṛṣye kṛṣyāṇi
Instrumentalkṛṣyeṇa kṛṣyābhyām kṛṣyaiḥ
Dativekṛṣyāya kṛṣyābhyām kṛṣyebhyaḥ
Ablativekṛṣyāt kṛṣyābhyām kṛṣyebhyaḥ
Genitivekṛṣyasya kṛṣyayoḥ kṛṣyāṇām
Locativekṛṣye kṛṣyayoḥ kṛṣyeṣu

Compound kṛṣya -

Adverb -kṛṣyam -kṛṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria