Declension table of ?kṛṣkara

Deva

MasculineSingularDualPlural
Nominativekṛṣkaraḥ kṛṣkarau kṛṣkarāḥ
Vocativekṛṣkara kṛṣkarau kṛṣkarāḥ
Accusativekṛṣkaram kṛṣkarau kṛṣkarān
Instrumentalkṛṣkareṇa kṛṣkarābhyām kṛṣkaraiḥ kṛṣkarebhiḥ
Dativekṛṣkarāya kṛṣkarābhyām kṛṣkarebhyaḥ
Ablativekṛṣkarāt kṛṣkarābhyām kṛṣkarebhyaḥ
Genitivekṛṣkarasya kṛṣkarayoḥ kṛṣkarāṇām
Locativekṛṣkare kṛṣkarayoḥ kṛṣkareṣu

Compound kṛṣkara -

Adverb -kṛṣkaram -kṛṣkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria