Declension table of ?kṛṣisaṃśita

Deva

MasculineSingularDualPlural
Nominativekṛṣisaṃśitaḥ kṛṣisaṃśitau kṛṣisaṃśitāḥ
Vocativekṛṣisaṃśita kṛṣisaṃśitau kṛṣisaṃśitāḥ
Accusativekṛṣisaṃśitam kṛṣisaṃśitau kṛṣisaṃśitān
Instrumentalkṛṣisaṃśitena kṛṣisaṃśitābhyām kṛṣisaṃśitaiḥ kṛṣisaṃśitebhiḥ
Dativekṛṣisaṃśitāya kṛṣisaṃśitābhyām kṛṣisaṃśitebhyaḥ
Ablativekṛṣisaṃśitāt kṛṣisaṃśitābhyām kṛṣisaṃśitebhyaḥ
Genitivekṛṣisaṃśitasya kṛṣisaṃśitayoḥ kṛṣisaṃśitānām
Locativekṛṣisaṃśite kṛṣisaṃśitayoḥ kṛṣisaṃśiteṣu

Compound kṛṣisaṃśita -

Adverb -kṛṣisaṃśitam -kṛṣisaṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria