Declension table of ?kṛṣisaṅgraha

Deva

MasculineSingularDualPlural
Nominativekṛṣisaṅgrahaḥ kṛṣisaṅgrahau kṛṣisaṅgrahāḥ
Vocativekṛṣisaṅgraha kṛṣisaṅgrahau kṛṣisaṅgrahāḥ
Accusativekṛṣisaṅgraham kṛṣisaṅgrahau kṛṣisaṅgrahān
Instrumentalkṛṣisaṅgraheṇa kṛṣisaṅgrahābhyām kṛṣisaṅgrahaiḥ kṛṣisaṅgrahebhiḥ
Dativekṛṣisaṅgrahāya kṛṣisaṅgrahābhyām kṛṣisaṅgrahebhyaḥ
Ablativekṛṣisaṅgrahāt kṛṣisaṅgrahābhyām kṛṣisaṅgrahebhyaḥ
Genitivekṛṣisaṅgrahasya kṛṣisaṅgrahayoḥ kṛṣisaṅgrahāṇām
Locativekṛṣisaṅgrahe kṛṣisaṅgrahayoḥ kṛṣisaṅgraheṣu

Compound kṛṣisaṅgraha -

Adverb -kṛṣisaṅgraham -kṛṣisaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria