Declension table of kṛṣisaṅgrahaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣisaṅgrahaḥ | kṛṣisaṅgrahau | kṛṣisaṅgrahāḥ |
Vocative | kṛṣisaṅgraha | kṛṣisaṅgrahau | kṛṣisaṅgrahāḥ |
Accusative | kṛṣisaṅgraham | kṛṣisaṅgrahau | kṛṣisaṅgrahān |
Instrumental | kṛṣisaṅgraheṇa | kṛṣisaṅgrahābhyām | kṛṣisaṅgrahaiḥ |
Dative | kṛṣisaṅgrahāya | kṛṣisaṅgrahābhyām | kṛṣisaṅgrahebhyaḥ |
Ablative | kṛṣisaṅgrahāt | kṛṣisaṅgrahābhyām | kṛṣisaṅgrahebhyaḥ |
Genitive | kṛṣisaṅgrahasya | kṛṣisaṅgrahayoḥ | kṛṣisaṅgrahāṇām |
Locative | kṛṣisaṅgrahe | kṛṣisaṅgrahayoḥ | kṛṣisaṅgraheṣu |