Declension table of kṛṣiphalaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣiphalam | kṛṣiphale | kṛṣiphalāni |
Vocative | kṛṣiphala | kṛṣiphale | kṛṣiphalāni |
Accusative | kṛṣiphalam | kṛṣiphale | kṛṣiphalāni |
Instrumental | kṛṣiphalena | kṛṣiphalābhyām | kṛṣiphalaiḥ |
Dative | kṛṣiphalāya | kṛṣiphalābhyām | kṛṣiphalebhyaḥ |
Ablative | kṛṣiphalāt | kṛṣiphalābhyām | kṛṣiphalebhyaḥ |
Genitive | kṛṣiphalasya | kṛṣiphalayoḥ | kṛṣiphalānām |
Locative | kṛṣiphale | kṛṣiphalayoḥ | kṛṣiphaleṣu |