Declension table of ?kṛṣiphala

Deva

NeuterSingularDualPlural
Nominativekṛṣiphalam kṛṣiphale kṛṣiphalāni
Vocativekṛṣiphala kṛṣiphale kṛṣiphalāni
Accusativekṛṣiphalam kṛṣiphale kṛṣiphalāni
Instrumentalkṛṣiphalena kṛṣiphalābhyām kṛṣiphalaiḥ
Dativekṛṣiphalāya kṛṣiphalābhyām kṛṣiphalebhyaḥ
Ablativekṛṣiphalāt kṛṣiphalābhyām kṛṣiphalebhyaḥ
Genitivekṛṣiphalasya kṛṣiphalayoḥ kṛṣiphalānām
Locativekṛṣiphale kṛṣiphalayoḥ kṛṣiphaleṣu

Compound kṛṣiphala -

Adverb -kṛṣiphalam -kṛṣiphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria