Declension table of ?kṛṣiloha

Deva

NeuterSingularDualPlural
Nominativekṛṣiloham kṛṣilohe kṛṣilohāni
Vocativekṛṣiloha kṛṣilohe kṛṣilohāni
Accusativekṛṣiloham kṛṣilohe kṛṣilohāni
Instrumentalkṛṣilohena kṛṣilohābhyām kṛṣilohaiḥ
Dativekṛṣilohāya kṛṣilohābhyām kṛṣilohebhyaḥ
Ablativekṛṣilohāt kṛṣilohābhyām kṛṣilohebhyaḥ
Genitivekṛṣilohasya kṛṣilohayoḥ kṛṣilohānām
Locativekṛṣilohe kṛṣilohayoḥ kṛṣiloheṣu

Compound kṛṣiloha -

Adverb -kṛṣiloham -kṛṣilohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria