Declension table of ?kṛṣikarmānta

Deva

NeuterSingularDualPlural
Nominativekṛṣikarmāntam kṛṣikarmānte kṛṣikarmāntāni
Vocativekṛṣikarmānta kṛṣikarmānte kṛṣikarmāntāni
Accusativekṛṣikarmāntam kṛṣikarmānte kṛṣikarmāntāni
Instrumentalkṛṣikarmāntena kṛṣikarmāntābhyām kṛṣikarmāntaiḥ
Dativekṛṣikarmāntāya kṛṣikarmāntābhyām kṛṣikarmāntebhyaḥ
Ablativekṛṣikarmāntāt kṛṣikarmāntābhyām kṛṣikarmāntebhyaḥ
Genitivekṛṣikarmāntasya kṛṣikarmāntayoḥ kṛṣikarmāntānām
Locativekṛṣikarmānte kṛṣikarmāntayoḥ kṛṣikarmānteṣu

Compound kṛṣikarmānta -

Adverb -kṛṣikarmāntam -kṛṣikarmāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria