Declension table of kṛṣikarmāntaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣikarmāntam | kṛṣikarmānte | kṛṣikarmāntāni |
Vocative | kṛṣikarmānta | kṛṣikarmānte | kṛṣikarmāntāni |
Accusative | kṛṣikarmāntam | kṛṣikarmānte | kṛṣikarmāntāni |
Instrumental | kṛṣikarmāntena | kṛṣikarmāntābhyām | kṛṣikarmāntaiḥ |
Dative | kṛṣikarmāntāya | kṛṣikarmāntābhyām | kṛṣikarmāntebhyaḥ |
Ablative | kṛṣikarmāntāt | kṛṣikarmāntābhyām | kṛṣikarmāntebhyaḥ |
Genitive | kṛṣikarmāntasya | kṛṣikarmāntayoḥ | kṛṣikarmāntānām |
Locative | kṛṣikarmānte | kṛṣikarmāntayoḥ | kṛṣikarmānteṣu |