Declension table of kṛṣikā

Deva

FeminineSingularDualPlural
Nominativekṛṣikā kṛṣike kṛṣikāḥ
Vocativekṛṣike kṛṣike kṛṣikāḥ
Accusativekṛṣikām kṛṣike kṛṣikāḥ
Instrumentalkṛṣikayā kṛṣikābhyām kṛṣikābhiḥ
Dativekṛṣikāyai kṛṣikābhyām kṛṣikābhyaḥ
Ablativekṛṣikāyāḥ kṛṣikābhyām kṛṣikābhyaḥ
Genitivekṛṣikāyāḥ kṛṣikayoḥ kṛṣikāṇām
Locativekṛṣikāyām kṛṣikayoḥ kṛṣikāsu

Adverb -kṛṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria