Declension table of ?kṛṣika

Deva

MasculineSingularDualPlural
Nominativekṛṣikaḥ kṛṣikau kṛṣikāḥ
Vocativekṛṣika kṛṣikau kṛṣikāḥ
Accusativekṛṣikam kṛṣikau kṛṣikān
Instrumentalkṛṣikeṇa kṛṣikābhyām kṛṣikaiḥ kṛṣikebhiḥ
Dativekṛṣikāya kṛṣikābhyām kṛṣikebhyaḥ
Ablativekṛṣikāt kṛṣikābhyām kṛṣikebhyaḥ
Genitivekṛṣikasya kṛṣikayoḥ kṛṣikāṇām
Locativekṛṣike kṛṣikayoḥ kṛṣikeṣu

Compound kṛṣika -

Adverb -kṛṣikam -kṛṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria