Declension table of ?kṛṣijīvin

Deva

MasculineSingularDualPlural
Nominativekṛṣijīvī kṛṣijīvinau kṛṣijīvinaḥ
Vocativekṛṣijīvin kṛṣijīvinau kṛṣijīvinaḥ
Accusativekṛṣijīvinam kṛṣijīvinau kṛṣijīvinaḥ
Instrumentalkṛṣijīvinā kṛṣijīvibhyām kṛṣijīvibhiḥ
Dativekṛṣijīvine kṛṣijīvibhyām kṛṣijīvibhyaḥ
Ablativekṛṣijīvinaḥ kṛṣijīvibhyām kṛṣijīvibhyaḥ
Genitivekṛṣijīvinaḥ kṛṣijīvinoḥ kṛṣijīvinām
Locativekṛṣijīvini kṛṣijīvinoḥ kṛṣijīviṣu

Compound kṛṣijīvi -

Adverb -kṛṣijīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria