Declension table of kṛṣijīvinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣijīvī | kṛṣijīvinau | kṛṣijīvinaḥ |
Vocative | kṛṣijīvin | kṛṣijīvinau | kṛṣijīvinaḥ |
Accusative | kṛṣijīvinam | kṛṣijīvinau | kṛṣijīvinaḥ |
Instrumental | kṛṣijīvinā | kṛṣijīvibhyām | kṛṣijīvibhiḥ |
Dative | kṛṣijīvine | kṛṣijīvibhyām | kṛṣijīvibhyaḥ |
Ablative | kṛṣijīvinaḥ | kṛṣijīvibhyām | kṛṣijīvibhyaḥ |
Genitive | kṛṣijīvinaḥ | kṛṣijīvinoḥ | kṛṣijīvinām |
Locative | kṛṣijīvini | kṛṣijīvinoḥ | kṛṣijīviṣu |