Declension table of kṛṣīvala

Deva

MasculineSingularDualPlural
Nominativekṛṣīvalaḥ kṛṣīvalau kṛṣīvalāḥ
Vocativekṛṣīvala kṛṣīvalau kṛṣīvalāḥ
Accusativekṛṣīvalam kṛṣīvalau kṛṣīvalān
Instrumentalkṛṣīvalena kṛṣīvalābhyām kṛṣīvalaiḥ kṛṣīvalebhiḥ
Dativekṛṣīvalāya kṛṣīvalābhyām kṛṣīvalebhyaḥ
Ablativekṛṣīvalāt kṛṣīvalābhyām kṛṣīvalebhyaḥ
Genitivekṛṣīvalasya kṛṣīvalayoḥ kṛṣīvalānām
Locativekṛṣīvale kṛṣīvalayoḥ kṛṣīvaleṣu

Compound kṛṣīvala -

Adverb -kṛṣīvalam -kṛṣīvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria