Declension table of ?kṛṣigrāma

Deva

MasculineSingularDualPlural
Nominativekṛṣigrāmaḥ kṛṣigrāmau kṛṣigrāmāḥ
Vocativekṛṣigrāma kṛṣigrāmau kṛṣigrāmāḥ
Accusativekṛṣigrāmam kṛṣigrāmau kṛṣigrāmān
Instrumentalkṛṣigrāmeṇa kṛṣigrāmābhyām kṛṣigrāmaiḥ kṛṣigrāmebhiḥ
Dativekṛṣigrāmāya kṛṣigrāmābhyām kṛṣigrāmebhyaḥ
Ablativekṛṣigrāmāt kṛṣigrāmābhyām kṛṣigrāmebhyaḥ
Genitivekṛṣigrāmasya kṛṣigrāmayoḥ kṛṣigrāmāṇām
Locativekṛṣigrāme kṛṣigrāmayoḥ kṛṣigrāmeṣu

Compound kṛṣigrāma -

Adverb -kṛṣigrāmam -kṛṣigrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria