Declension table of ?kṛṣibhāgin

Deva

MasculineSingularDualPlural
Nominativekṛṣibhāgī kṛṣibhāgiṇau kṛṣibhāgiṇaḥ
Vocativekṛṣibhāgin kṛṣibhāgiṇau kṛṣibhāgiṇaḥ
Accusativekṛṣibhāgiṇam kṛṣibhāgiṇau kṛṣibhāgiṇaḥ
Instrumentalkṛṣibhāgiṇā kṛṣibhāgibhyām kṛṣibhāgibhiḥ
Dativekṛṣibhāgiṇe kṛṣibhāgibhyām kṛṣibhāgibhyaḥ
Ablativekṛṣibhāgiṇaḥ kṛṣibhāgibhyām kṛṣibhāgibhyaḥ
Genitivekṛṣibhāgiṇaḥ kṛṣibhāgiṇoḥ kṛṣibhāgiṇām
Locativekṛṣibhāgiṇi kṛṣibhāgiṇoḥ kṛṣibhāgiṣu

Compound kṛṣibhāgi -

Adverb -kṛṣibhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria