Declension table of kṛṣi

Deva

FeminineSingularDualPlural
Nominativekṛṣiḥ kṛṣī kṛṣayaḥ
Vocativekṛṣe kṛṣī kṛṣayaḥ
Accusativekṛṣim kṛṣī kṛṣīḥ
Instrumentalkṛṣyā kṛṣibhyām kṛṣibhiḥ
Dativekṛṣyai kṛṣaye kṛṣibhyām kṛṣibhyaḥ
Ablativekṛṣyāḥ kṛṣeḥ kṛṣibhyām kṛṣibhyaḥ
Genitivekṛṣyāḥ kṛṣeḥ kṛṣyoḥ kṛṣīṇām
Locativekṛṣyām kṛṣau kṛṣyoḥ kṛṣiṣu

Compound kṛṣi -

Adverb -kṛṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria