Declension table of kṛṣaka

Deva

MasculineSingularDualPlural
Nominativekṛṣakaḥ kṛṣakau kṛṣakāḥ
Vocativekṛṣaka kṛṣakau kṛṣakāḥ
Accusativekṛṣakam kṛṣakau kṛṣakān
Instrumentalkṛṣakeṇa kṛṣakābhyām kṛṣakaiḥ kṛṣakebhiḥ
Dativekṛṣakāya kṛṣakābhyām kṛṣakebhyaḥ
Ablativekṛṣakāt kṛṣakābhyām kṛṣakebhyaḥ
Genitivekṛṣakasya kṛṣakayoḥ kṛṣakāṇām
Locativekṛṣake kṛṣakayoḥ kṛṣakeṣu

Compound kṛṣaka -

Adverb -kṛṣakam -kṛṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria