Declension table of kṛṣāyuDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣāyu | kṛṣāyuṇī | kṛṣāyūṇi |
Vocative | kṛṣāyu | kṛṣāyuṇī | kṛṣāyūṇi |
Accusative | kṛṣāyu | kṛṣāyuṇī | kṛṣāyūṇi |
Instrumental | kṛṣāyuṇā | kṛṣāyubhyām | kṛṣāyubhiḥ |
Dative | kṛṣāyuṇe | kṛṣāyubhyām | kṛṣāyubhyaḥ |
Ablative | kṛṣāyuṇaḥ | kṛṣāyubhyām | kṛṣāyubhyaḥ |
Genitive | kṛṣāyuṇaḥ | kṛṣāyuṇoḥ | kṛṣāyūṇām |
Locative | kṛṣāyuṇi | kṛṣāyuṇoḥ | kṛṣāyuṣu |